Nakshatra Suktam Lyrics For Nakshatra Mantra Chanting With 7 Brahmins

#BHAKTIGAANE #BhaktiBhajan #HindiBhajan #HindiLyrics
Lyrics Name :  Nakshatra Suktam Lyrics
Singer Name : ****
Album Name : Nakshatra Suktam
Published Year : 2017
File Size : ***
Time Durationn : ****




View In English Lyrics

taittareeya braahmaNa, ashTakam 3, prashnaha 1
taittareeya samhitaa, kaanDam 3, prapaaThakaha 5, anuvaakaha 1
om || agnirnah paatu kruttikaaha | nakshatram devamindriyam | idamaasaam vichakshaNam |
haviraasam juhotana | yasya bhaanti rashmayo yasya ketavaha | yasyemaa vishvaa bhuvanaani
sarvaa | sa kruttikaabhirabhi samvasaanaha | agnirno devah suvite dadhaatu || 1 ||
prajaapate rohiNee vetu patnee | vishvaroopaa bruhatee chitrabhaanuhu | saa no yagyasya
suvite dadhaatu | yathaa jeevema sharadah saveeraaha | rohiNee devyudagaatpurastaat |
vishvaa roopaaNi pratimodamaanaa | prajaapatigm havishaa vardhayantee | priyaa
devaanaamupayaatu yagyam || 2 ||
somo raajaa mrugasheersheNa aagann | shivam nakshatram priyamasya dhaama |
aapyaayamaano bahudhaa janeshu | retah prajaam yajamaane dadhaatu | yatte nakshatram
mrugasheershamasti | priyagm raajan priyatamam priyaaNaam | tasmai te soma havishaa
vidhema | shanna edhi dvipade sham chatushpade || 3 ||
aardrayaa rudrah prathamaa na eti | shreshTho devaanaam patiraghniyaanaam |
nakshatramasya havishaa vidhema | maa nah prajaagm reerishanmota veeraan | hetee
rudrasya pariNo vruNaktu | aardraa nakshatram jushataagm havirnaha | pramunchamaanou
duritaani vishvaa | apaaghashagmsam nudataamaraatim || 4 ||
punarno devaditih spruNotu | punarvasoo nah punaretaam yagyam | punarno devaa abhiyantu
sarve | punah punarvo havishaa yajaamaha | evaa na devyaditiranarvaa | vishvasya bhartree
jagatah pratishThaa | punarvasoo havishaa vardhayantee | priyam devaanaamapyetu paathaha
|| 5 ||
bruhaspatih prathamam jaayamaanaha | tishyam nakshatramabhi sambabhoova | shreshTho
devaanaam prutanaasu jishNuhu | disho~nu sarvaa abhayam no astu | tishyah purastaaduta
madhyato naha | bruhaspatirnah paripaatu pashchaat | baadhetaam dvesho abhayam
kruNutaam | suveeryasya patayah syaama || 6 ||
idagm sarpebhyo havirastu jushTam | aashreshaa yeshaamanuyanti chetaha | ye antariksham
pruthiveem kshiyanti | te nah sarpaaso havamaagamishThaaha | ye rochane sooryasyaapi
sarpaaha | ye divam deveemanu sancharanti | yeshaamaashreshaa anuyanti kaamam |
tebhyah sarpebhyo madhumajjuhomi || 7 ||
upahootaah pitaro ye maghaasu | manojavasah sukrutah sukrutyaaha | te no nakshatre
havamaagamishThaaha | svadhaabhiryagyam prayatam jushantaam | ye agnidagdhaa
ye~nagnidagdhaaha | ye~mullokam pitarah kshiyanti | yaagshcha vidmayaagm u cha na
pravidma | maghaasu yaj~Jagm sukrutam jushantaam || 8 ||

gavaaM patih phalguneenaamasi tvam | tadaryaman varuNamitra chaaru | tam tvaa vayagm
sanitaaragm saneenaam | jeevaa jeevantamupa samvishema | yenemaa vishvaa bhuvanaani
sanjitaa | yasya devaa anu samyanti chetaha | aryamaa raajaa~jarastu vishmaan |
phalguneenaamrushabho roraveeti || 9 ||
shreshTho devaanaam bhagavo bhagaasi | tattvaa viduh phaluguneestasya vittaat |
asmabhyam kshatramajaragm suveeryam | gomadashvavadupa sannudeha | bhago ha daataa
bhaga itpradaataa | bhago deveeh phalguneeraavivesha | bhagasyettam prasavam gamema |
yatra devaih sadhamaadam madema || 10 ||
aayaatu devah savitopayaatu | hiraNyayena suvrutaa rathena | vahan, hastagm subhagam
vidmanaapasam | prayacChantam papurim puNyamacCha | hastah prayacCha tvamrutam
vaseeyaha | dakshiNena pratigrubhNeema enat | daataaramadya savitaa videya | yo no
hastaaya prasuvaati yagyam || 11 ||
tvashTaa nakshatramabhyeti chitraam | subhagm sasamyuvatigm rochamaanaam |
niveshayannamrutaanmartyaagmshcha | roopaaNi pigmshan bhuvanaani vishvaa |
tannastvashTaa tadu chitraa vichashTaam | tannakshatram bhooridaa astu mahyam | tannah
prajaam veeravateegm sanotu | gobhirno ashvaih samanaktu yagyam || 12 ||
vaayurnakshatramabhyeti nishTyaam | tigmashrungo vrushabho roruvaaNaha | sameerayan
bhuvanaa maatarishvaa | apa dveshaagmsi nudataamaraateehi | tanno vaayustadu nishTyaa
shruNotu | tannakshatram bhooridaa astu mahyam | tanno devaaso anujaanantu kaamam |
yathaa tarema duritaani vishvaa || 13 ||
dooramasmacChatravo yantu bheetaaha | tadindraagnee kruNutaam tadvishaakhe | tanno
devaa anumadantu yagyam | pashchaat purastaadabhayanno astu |
nakshatraaNaamadhipatnee vishaakhe | shreshThaavindraagnee bhuvanasya gopou |
vishoochah shatroonapabaadhamaanou | apa kshudham nudataamaraatim || 14 ||
poorNaa pashchaaduta poorNaa purastaat | unmadhyatah pourNamaasee jigaaya | tasyaa
devaa adhi samvasantaha | uttame naaka iha maadayantaam | pruthvee suvarchaa yuvatih
sajoshaaha | pourNamaasyudagaacChobhamaanaa | aapyaayayantee duritaani vishvaa | uru
duhaam yajamaanaaya yagyam || 15 ||
rudhyaasma havyairnamasopasadya | mitram devam mitradheyam no astu | anooraadhaan
havishaa vardhayantaha | shatam jeevema sharadah saveeraaha | chitram
nakshatramudagaatpurastaat | anooraadhaasa iti yadvadanti | tanmitra eti
pathibhirdevayaanaihi | hiraNyayai-rvitatai-rantarikshe || 16 ||
indro jyeshThaamanu nakshatrameti | yasmin vrutram vrutra toorye tataara | tasminvayamamrutaM
duhaanaaha | kshudhantarema duritim durishTim | purandaraaya vrushabhaaya

dhrushNave | ashaaDhaaya sahamaanaaya meeDhushe | indraaya jyeshThaa
madhumadduhaanaa | oorum kruNotu yajamaanaaya lokam || 17 ||
moolam prajaam veeravateem videya | paraachyetu nirrutih paraachaa | gobhirnakshatram
pashubhih samaktam | aharbhooyaadyajamaanaaya mahyam | aharno adya suvite dadhaatu |
moolam nakshatramiti yadvadanti | paraacheem vaachaa nirrutim nudaami | shivam prajaayai
shivamastu mahyam || 18 ||
yaa divyaa aapah payasaa sambabhoovuhu | yaa antariksha uta paarthiveeryaaha | yaasaamashaaDhaa
anuyanti kaamam | taa na aapah shagg syonaa bhavantu | yaashcha koopyaa
yaashcha naadyaassamudriyaaha | yaashcha vaishanteeruta praasacheeryaaha |
yaasaamashaaDhaa madhu bhakshayanti | taa na aapah shagg syonaa bhavantu || 19 ||
tanno vishve upa shruNvantu devaaha | tadashaaDhaa abhisamyantu yagyam | tannakshatram
prathataam pashubhyaha | krushirvrushTi-ryajamaanaaya kalpataam | shubhraah kanyaa
yuvatayah supeshasaha | karmakrutah sukruto veeryaavateehi | vishvaan devaan, havishaa
vardhayanteehi | ashaaDhaah kaamamupayaantu yagyam || 20 ||
yasmin brahmaabhyajayatsarvametat | amuncha loka-midamoocha sarvam | tanno nakshatramabhijidvijitya
| shriyam dadhaatvahruNeeyamaanam | ubhou lokou brahmaNaa sanjitemou |
tanno nakshatramabhijidvichashTaam | tasminvayam prutanaah sanjayema | tanno devaaso
anujaanantu kaamam || 21 ||
shruNvanti shroNaa-mamrutasya gopaam | puNyaamasyaa upashruNomi vaacham | maheem
deveem vishNupatnee-majooryaam | prateechee menaagm havishaa yajaamah | tredhaa
vishNu-rurugaayo vichakrame | maheem divam pruthivee-mantariksham | tacChroNaitishravaicChamaanaa
| puNyagg shlokam yajamaanaaya kruNvatee || 22 ||
ashTou devaa vasavah somyaasaha | chatastro devee-rajaraah shravishThaaha | te yagyam
paantu rajasah parastaat | samvatsareeNa-mamrutagg svasti | yagyam nah paantu vasavah
purastaat | dakshiNato~bhiyantu shravishThaaha | puNyannakshatramabhi samvishaama |
maa no araati-raghashagmsaa~gann || 23 ||
kshatrasya raajaa varuNo~dhiraajah | nakshatraaNaagm shatabhishagvasishThaha | tou
devebhyah kruNuto deerghamaayuhu | shatagm sahastraa bheshajaani dhattaha | yagyanno
raajaa varuNa upayaatu | tanno vishve abhi samyantu devaaha | tanno nakshatragm
shatabhishagjushaaNam | deerghamaayuh pratiradbheshajaani || 24 ||
aja ekapaadudagaatpurastaat | vishvaa bhootaani pratimodamaanaha | tasya devaah
prasavam yanti sarve | proshThapadaaso amrutasya gopaaha | vibhraajamaanah samidhaana
ugraha | aa~ntarikshamaruhadagandyaam | tagm sooryam deva-majamekapaadam |
proshThapadaaso anuyanti sarve || 25 ||

ahirbudhniyah prathamaa na eti | shreshTho devaanaamuta maanushaaNaam | tam
braahmaNaah somapaah somyaasaha | proshThapadaaso abhirakshanti sarve | chatvaara
ekamabhi karma devaaha | proshThapadaa sa iti yaan, vadanti | te budhniyam parishadyagg
stuvantaha | ahigm rakshanti namasopasadya || 26 ||
pooshaa revatyanveti panthaam | pushTipatee pashupaa vaajabastyou | imaani havyaa
prayataa jushaaNaa | sugairno yaanairupayaataam yagyam | kshudraan pashoon rakshatu
revatee naha | gaavo no ashvaagm anvetu pooshaa | annagm rakshantou bahudhaa viroopam
| vaajagm sanutaam yajamaanaaya yagyam || 27 ||
tadashvinaavashvayujopayaataam | shubham gamishThou suyamebhirashvaihi | svam
nakshatragm havishaa yajantou | madhvaa sampruktou yajushaa samaktou | you devaanaam
bhishajou havyavaahou | vishvasya dootaa-vamrutasya gopou | tou nakshatram
jujushaaNopayaataam | namo~shvibhyaam kruNumo~shvayugbhyaam || 28 ||
apa paapmaanam bharaNeerbharantu | tadyamo raajaa bhagavaan, vichashTaam | lokasya
raajaa mahato mahaan, hi | sugam nah panthaamabhayam kruNotu | yasminnakshatre yama
eti raajaa | yasminnena-mabhyashinchanta devaaha | tadasya chitragm havishaa yajaama | apa
paapmaanam bharaNeerbharantu || 29 ||
niveshanee sangamanee vasoonaam vishvaa roopaaNi vasoonyaaveshayantee | sahasraposhagm
subhagaa raraaNaa saa na aaganvarchasaa samvidaanaa | yatte devaa
adadhurbhaagadheyamamaavaasye savasanto mahitvaa | saa no yagyam pipruhi vishvavaare
rayinno dhehi subhage suveeram || 30 ||
om shaanti: shaanti: shaanti: ||





Pleas Like And Share This @ Your Facebook Wall We Need Your Support To Grown UP | For Supporting Just Do LIKE | SHARE | COMMENT ...


Leave a Reply

Your email address will not be published. Required fields are marked *