Ham Katha Sunate Hain Beautiful Ram Bhajan Full Lyrics By Ravindra jain

#BHAKTIGAANE #RamBhajan #LordRamBhajan
Lyrics Name:Ham Katha Sunate Hain
Singer Name:Ravindra jain
Album Name :Ram Bhajan
Published Year:2017
File Size:26MB Time Duration :19:13:00







View In Hindi Lyrics

Ōma śrī gaṇēśāya r̥d’dhi sid’dhi sahitāya namaḥ
ōma satyama śivama sundarama śivānī sahitāya namaḥ
pitr̥ mātr̥ namaḥ, pūjya guruvara namaḥ
rājā gurujana prajā sarvē sādara namaḥ
vīṇā vādinī śāradē rakhō hamārā dhyāna
samyaka vāṇī śud’dha kara hamakō karō pradāna

sabakō vinaya praṇāma kara sabasē anumati māṅga
lava kuśa nē chēṛā sarasa rāma kathā kā rāga

hama kathā sunātē rāma sakala guṇa grāma kī
hama kathā sunātē rāma sakala guṇa grāma kī

yē rāmāyaṇa hai puṇya kathā śrī rāma kī.2

Rāmabhadra kē sabhī vanśadhara
vacana prayāna dharama dhurandhara

kahē unakī kathā yē bhūmi ayōdhyā dhāma kī
yahī janama bhūmi hai paruṣōttama guṇa rāma kī
yahī janama bhūmi hai paruṣōttama guṇa rāma kī

yē rāmāyaṇa hai puṇya kathā śrī rāma kī

caitra śukla navamī tithi āyī madhya divasa mēṁ rāma kō lāyī
banakara kauśalyā kē lālā
prakaṭa bhayē harī parama kr̥pālā

rāma kē saṅga jō bhrātā a̔āyē
lakhana, bharata, śatrughana kahāyē
guru vaśiṣṭha sē cārō bhā’ī
alpakāla vidyā saba pāyī

munivara viśvāmitra padhārē, māṅgē dasaratha kē dhr̥ga tārē
bōlē rāma lakhana nidhiyā hai hamārē kāma kē

hama kathā sunātē rāma sakala guṇa grāma kī

saba kē hr̥daya adhīra kara bharakara kaśa mēṁ tīra

cala di’ē viśvāmitra saṅga lakhana aura radhuvīra
prathama hī rāma taṛikā mārī kī muni āśrama kī rakhavālī
dina bhara bāda marīcha kō māra dasa yōjana kiyē sāgara pārā
vyathika ahilyā kā kiyā pada raja sē kalyāṇa
pahun̄cē prabhuvara janakapura karakē gaṅgā snāna

siyā kā bhavya svayanvara haiṁ, siyā kā bhavya svayanvara haiṁ
saba kī dr̥ṣṭi mēṁ nāma rāma kā sabasē ūpara haiṁ
siyā kā bhavya svayanvara hai

janakarāja kā kaṭhina praṇa kāraṇa rahē sunāyē
bhaṅga karē jō śivadhanuṣa lē vāhī siya kō pāyē

viśvāmitra kā iṅgita pāyā sahaja rāma nē dhanuṣa uṭhāyā
bhēda kisī kō hu’ā na jñāta
kaba śivadhanuṣa kō tōḍā ragunātha
nikaṭa vr̥kṣa kē ā ga’ē vēḷī
siya jayamāla rāma ura mēli

sundara sāsvata abhinava jōṛī
jō upamā dī jā’ē sō thōṛī
karē dōnōṁ dhūmila kānti kōṭi ratikāma kī

hama kathā sunātē puruṣōttama guṇa grāma kī
yē rāmāyaṇa hai puṇya kathā śrī rāma kī

saba kō ḍubōkara rāma kē rāsa mēṁ, lava kuśa nē kiyē jāna mana basa mēṁ
āgē kathā baṛhātē jā’ē jō kucha ghaṭā sunātē jā’ē

kaisē huyī vidhinā kī dr̥ṣṭi vakra saphala hu’ā kaikayī kā vō cakra
rāma lakhana sītā kā vanagamana, viyōga mēṁ dasaratha maraṇa
citrakūṭa aura pan̄cavaṭī jahā jahā jō jō ghaṭanā ghāṭī
savistāra saba kathā sunātē lava kuśa rukē ayōdhyā ākē

gayāvijaya kā parva manāyā rāma kō avadha narēśa banāyā
niyati kāla aura prajā nē milakara aisā jāla bichāyā
dō avibhājya ātmā’ō para samaya vichōbha kā āyā

avadha kē vāsī kaisē atyācārī rāma siyā kē madhya rākhī sandēha kī ēka ciṅgārī kalaṅkita kara dī niṣkalaṅka dēhanārī
cintita siyā āyē na kō’ī ān̄ca pati sam’māna para
nīrava rahē mahārāja bhī sītā kē vana prasthāna para
mamatā ma’ī mām̐ō kē nātē para bhī pālā paṛa gayā
gurudēva gurujana jaisē sabakē mukha para tālā paṛa gayā

siya kō lakhana biṭhā kē ratha mēṁ, chōṛa āyē kāṇṭō kē patha mēṁ
jñāna cētanā nagara vāsiyō nē jaba saba khō ḍālē
taba sahāya siyā kē ēka maharṣi banē rakhavālē

vālmīki jī mila ga’ē siya kō janaka sāmāna putrī vāṭa vātsalya dēha āśrama mēṁ diyā sthāna
divya dīpa dēvī nē jalāyē rāma kē dō sūta siya nē dyāhē

naṅgē pā’ō nadiyā sē bhara kē lātī haiṁ nīra
nīra sē viṣāda kē nayana bhīgatī haiṁ

lakaḍiyā kāṭatī haiṁ dhana kūṭa chāṇṭatī haiṁ
vidhinā kē bāṛa saha saha muskātī haiṁ

karttavya bhāvanā kē jaga kē dō pāṭō mēṁ vō binā prativāda kiyē pisatī hī jātī haiṁ
aisē mēṁ bhī putrō kō sīkhakē sarē sanskāra svāvalambī svābhimānī sabala banatī hai
vrata upavāsa pūjā anuṣṭhāna karatī haiṁ pratipala nāma basa rāma kā hī lētī haiṁ

jinakī tānō nē kiyā hradaya vidhiṁ mām̐ kā unakō bhī sadā śubhakāmanā hī dētī haiṁ
dēvī pē jō āpadā haiṁ vidhi kī viḍambanā,yā prajā kī uṭhāyī hu’ī āndhī kī rētī haiṁ
jagata kī naiyā kī khivaiyā kī haiṁ rānī para svayaṁ kī naiyā siyā svayaṁ hī jhētī haiṁ

bharmita sandēhī basa ṭikā ṭippaṛī hī karē kucha nahīṁ sūjhē unhēṁ pīchē aura āgē kāma
dhōbiyō kī dr̥ṣṭi basa maila aura dhabbē dēkhē kapaḍā banā hō cāhē kaisī hī dhāgē kā
svarṇakāra svarṇa mēṁ saccā’ī kī jacāyī karē āgni mēṁ tapanā hī daṇḍa haiṁ abhāgē kā
hradayō kē sthāna pē pāṣāṇa jahā rakhē vahā kaisē prabhāva hō siyā kē dēhatyāga kā
mahala mēṁ pālī baṛī mahala mēṁ byāhī gayī mahala kā jīvana parantu milā nāma kā
aisē samaya mēṁ mahala tyāga vana calī samaya thā jaba dēkha rēkha viśrāma kā

karakē saṅgrāma rāma laṅkā sē chuṛā lāyē para nahīṁ ṭuṭā jīvana saṅgrāma kā
taba vanavāsa mēṁ nibhāyā rāma jī kā aba vanavāsa kāṭē diyā hu’ā rāma kā

ōhha karma yōginī paramapunitā māta hamārī bhagavatī sītā
ōhha hama lava kuśa raghukula kē tārē pūjya pitā śrī rāma hamārē

dhan’ya hama ina caraṇō mēṁ ākē rāma nikaṭa rāmāyaṇa ga’ē kē

jaya śrī rāma



Download-Button1-300x157



Pleas Like And Share This @ Your Facebook Wall We Need Your Support To Grown UP | For Supporting Just Do LIKE | SHARE | COMMENT ...


Leave a Reply

Your email address will not be published. Required fields are marked *