Ganapati Atharva Sheersham Upnihsad Veda Lord Ganpati Stuti Lyrics

#BHAKTIGAANE #BhaktiBhajan #HindiBhajan #HindiLyrics
Lyrics Name :
Singer Name :
Album Name :
Published Year :
File Size :
Time Durationn :




View In English Lyrics

|| ganapatyatharvasiropani|| ganapatyatharvasiropaniat (sri ganeatharvairam) ||

om bhadram karnebhih srnuyama devah | bhadram pasyemakabhiryajatrah |

sthirairangaistuthuvag-m sastanubhih | vyasema devahitam yadayuh |

svasti na indro vrddhasravah | svasti nah pua visvavedah |

svasti nastarkyo aritanemih | svasti no brhaspatirdadhatu ||

om santih santih santih ||

om namaste ganapataye | tvameva pratyakam tattvamasi | tvameva kevalam karta‌si |

tvameva kevalam dharta‌si | tvameva kevalam harta‌si | tvameva sarvam khalvidam brahmasi |

tvam sakadatma‌si nityam || 1 ||
rtam vacmi | satyam vacmi || 2 ||

ava tvam mam | ava vaktaram | ava srotaram | ava dataram | ava dhataram | avanucanamava siyam | ava pascattat | ava purastat | avottarattat | ava dakinattat | ava cordhvattat | avadharattat | sarvato mam pahi pahi samantat || 3 ||

tvam vanmayastvam cinmayah | tvamanandamayastvam brahmamayah | tvam saccidananda‌dvitiyo‌si | tvam pratyakam brahmasi | tvam nnanamayo vinnanamayo‌si || 4 ||

sarvam jagadidam tvatto jayate | sarvam jagadidam tvattastithati | sarvam jagadidam tvayi layameyati | sarvam jagadidam tvayi pratyeti | tvam bhumirapo‌nalo‌nilo nabhah | tvam catvari vakpadani || 5 ||

tvam gunatrayatitah | tvam avasthatrayatitah | tvam dehatrayatitah | tvam kalatrayatitah | tvam muladharasthito‌si nityam | tvam saktitrayatmakah | tvam yogino dhyayanti nityam | tvam brahma tvam vinustvam rudrastvamindrastvamagnistvam vayustvam suryastvam candramastvam brahma bhurbhuvah svarom || 6 ||

ganadim purvamuccarya varnadim stadanantaram | anusvarah paratarah | ardhendulasitam | tarena rddham | etattava manusvarupam | gakarah purvarupam | akaro madhyamarupam | anusvarascantyarupam | binduruttararupam | nadah sandhanam | sagmhita sandhih | saia ganesavidya | ganaka rih | nicrdgayatricchandah | sri mahaganapatirdevata | om gam ganapataye namah || 7 ||

ekadantaya vidmahe vakratundaya dhimahi | tanno dantih pracodayat || 8 ||

ekadantam caturhastam pasamankusadharinam |

radam ca varadam hastairbibhranam muakadhvajam |

raktam lambodaram surpakarnakam raktavasasam |

raktagandhanuliptangam raktapupaih supujitam |

bhaktanukampinam devam jagatkaranamacyutam |

avirbhutam ca srtyadau prakrteh puruatparam |

evam dhyayati yo nityam sa yogi yoginam varah || 9 ||

namo vratapataye namo ganapataye namah pramathapataye namaste‌stu lambodarayaikadantaya vighnavinasine sivasutaya srivaradamurtaye namah || 10 ||

etadatharvasiram yo‌dhite | sa brahmabhuyaya kalpate | sa sarvavighnairna badhyate |

sa sarvatah sukhamedhate | sa pancamahapapat pramucyate | sayamadhiyano divasakrtam papam nasayati |

prataradhiyano ratrikrtam papam nasayati | sayam pratah prayunjano papo‌papo bhavati |

dharmarthakamamokam ca vindati | idamatharvasiramasiyaya na deyam |

yo yadi mohad dasyati sa papiyan bhavati |

sahasravartanadyam yam kamamadhite | tam tamanena sadhayet || 11 ||

anena ganapatimabhiincati | sa vagmi bhavati | caturthyamanasnan japati sa vidyavan bhavati | ityatharvanavakyam | brahmadyacaranam vidyanna bibheti kadacaneti || 12 ||

yo durvankurairyajati sa vaisravanopamo bhavati | yo lajairyajati sa yasovan bhavati | sa medhavan bhavati | yo modakasahasrena yajati sa vanchitaphalamavapnoti | yah sajya samidbhiryajati sa sarvam labhate sa sarvam labhate || 13 ||

atau brahmanan samyag grahayitva suryavarcasvi bhavati | suryagrahe mahanadyam pratimasannidhau va japtva siddhamantro bhavati | mahavighnat pramucyate | mahadoat pramucyate | mahapapat pramucyate | mahapratyavayat pramucyate | sa sarvavidbhavati sa sarvavidbhavati | ya evam veda | ityupaniat || 14 ||

om bhadram karnebhih srnuyama devah | bhadram pasyemakabhiryajatrah | sthirairangaistuthuvag-m sastanubhih | vyasema devahitam yadayuh | svasti na indro vrddhasravah | svasti nah pua visvavedah | svasti nastarkyo aritanemih | svasti no brhaspatirdadhatu ||

om santih santih santih ||

at (sri ganeatharvairam) ||

om bhadram karnebhih srnuyama devah | bhadram pasyemakabhiryajatrah | sthirairangaistuthuvag-m sastanubhih | vyasema devahitam yadayuh | svasti na indro vrddhasravah | svasti nah pua visvavedah | svasti nastarkyo aritanemih | svasti no brhaspatirdadhatu ||

om santih santih santih ||

om namaste ganapataye | tvameva pratyakam tattvamasi | tvameva kevalam karta‌si | tvameva kevalam dharta‌si | tvameva kevalam harta‌si | tvameva sarvam khalvidam brahmasi | tvam sakadatma‌si nityam || 1 ||
rtam vacmi | satyam vacmi || 2 ||

ava tvam mam | ava vaktaram | ava srotaram | ava dataram | ava dhataram | avanucanamava siyam | ava pascattat | ava purastat | avottarattat | ava dakinattat | ava cordhvattat | avadharattat | sarvato mam pahi pahi samantat || 3 ||

tvam vanmayastvam cinmayah | tvamanandamayastvam brahmamayah | tvam saccidananda‌dvitiyo‌si | tvam pratyakam brahmasi | tvam nnanamayo vinnanamayo‌si || 4 ||

sarvam jagadidam tvatto jayate | sarvam jagadidam tvattastithati | sarvam jagadidam tvayi layameyati | sarvam jagadidam tvayi pratyeti | tvam bhumirapo‌nalo‌nilo nabhah | tvam catvari vakpadani || 5 ||

tvam gunatrayatitah | tvam avasthatrayatitah | tvam dehatrayatitah | tvam kalatrayatitah | tvam muladharasthito‌si nityam | tvam saktitrayatmakah | tvam yogino dhyayanti nityam | tvam brahma tvam vinustvam rudrastvamindrastvamagnistvam vayustvam suryastvam candramastvam brahma bhurbhuvah svarom || 6 ||

ganadim purvamuccarya varnadim stadanantaram | anusvarah paratarah | ardhendulasitam | tarena rddham | etattava manusvarupam | gakarah purvarupam | akaro madhyamarupam | anusvarascantyarupam | binduruttararupam | nadah sandhanam | sagmhita sandhih | saia ganesavidya | ganaka rih | nicrdgayatricchandah | sri mahaganapatirdevata | om gam ganapataye namah || 7 ||

ekadantaya vidmahe vakratundaya dhimahi |
tanno dantih pracodayat || 8 ||

ekadantam caturhastam pasamankusadharinam | radam ca varadam hastairbibhranam muakadhvajam | raktam lambodaram surpakarnakam raktavasasam | raktagandhanuliptangam raktapupaih supujitam | bhaktanukampinam devam jagatkaranamacyutam | avirbhutam ca srtyadau prakrteh puruatparam | evam dhyayati yo nityam sa yogi yoginam varah || 9 ||

namo vratapataye namo ganapataye namah pramathapataye namaste‌stu lambodarayaikadantaya vighnavinasine sivasutaya srivaradamurtaye
namah || 10 ||

etadatharvasiram yo‌dhite | sa brahmabhuyaya kalpate | sa sarvavighnairna badhyate | sa sarvatah sukhamedhate | sa pancamahapapat pramucyate | sayamadhiyano divasakrtam papam nasayati | prataradhiyano ratrikrtam papam nasayati | sayam pratah prayunjano papo‌papo bhavati | dharmarthakamamokam ca vindati | idamatharvasiramasiyaya na deyam | yo yadi mohad dasyati sa papiyan bhavati | sahasravartanadyam yam kamamadhite | tam tamanena sadhayet || 11 ||

anena ganapatimabhiincati | sa vagmi bhavati | caturthyamanasnan japati sa vidyavan bhavati | ityatharvanavakyam | brahmadyacaranam vidyanna bibheti kadacaneti || 12 ||

yo durvankurairyajati sa vaisravanopamo bhavati | yo lajairyajati sa yasovan bhavati | sa medhavan bhavati | yo modakasahasrena yajati sa vanchitaphalamavapnoti | yah sajya samidbhiryajati sa sarvam labhate sa sarvam labhate || 13 ||

atau brahmanan samyag grahayitva suryavarcasvi bhavati | suryagrahe mahanadyam pratimasannidhau va japtva siddhamantro bhavati | mahavighnat pramucyate | mahadoat pramucyate | mahapapat pramucyate | mahapratyavayat pramucyate | sa sarvavidbhavati sa sarvavidbhavati | ya evam veda | ityupaniat || 14 ||

om bhadram karnebhih srnuyama devah | bhadram pasyemakabhiryajatrah | sthirairangaistuthuvag-m sastanubhih | vyasema devahitam yadayuh | svasti na indro vrddhasravah | svasti nah pua visvavedah | svasti nastarkyo aritanemih | svasti no brhaspatirdadhatu ||

om santih santih santih ||





Pleas Like And Share This @ Your Facebook Wall We Need Your Support To Grown UP | For Supporting Just Do LIKE | SHARE | COMMENT ...


Leave a Reply

Your email address will not be published. Required fields are marked *